Declension table of ?rāśipa

Deva

MasculineSingularDualPlural
Nominativerāśipaḥ rāśipau rāśipāḥ
Vocativerāśipa rāśipau rāśipāḥ
Accusativerāśipam rāśipau rāśipān
Instrumentalrāśipena rāśipābhyām rāśipaiḥ rāśipebhiḥ
Dativerāśipāya rāśipābhyām rāśipebhyaḥ
Ablativerāśipāt rāśipābhyām rāśipebhyaḥ
Genitiverāśipasya rāśipayoḥ rāśipānām
Locativerāśipe rāśipayoḥ rāśipeṣu

Compound rāśipa -

Adverb -rāśipam -rāśipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria