Declension table of ?rāśimarāya

Deva

NeuterSingularDualPlural
Nominativerāśimarāyam rāśimarāye rāśimarāyāṇi
Vocativerāśimarāya rāśimarāye rāśimarāyāṇi
Accusativerāśimarāyam rāśimarāye rāśimarāyāṇi
Instrumentalrāśimarāyeṇa rāśimarāyābhyām rāśimarāyaiḥ
Dativerāśimarāyāya rāśimarāyābhyām rāśimarāyebhyaḥ
Ablativerāśimarāyāt rāśimarāyābhyām rāśimarāyebhyaḥ
Genitiverāśimarāyasya rāśimarāyayoḥ rāśimarāyāṇām
Locativerāśimarāye rāśimarāyayoḥ rāśimarāyeṣu

Compound rāśimarāya -

Adverb -rāśimarāyam -rāśimarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria