Declension table of ?rāśika

Deva

MasculineSingularDualPlural
Nominativerāśikaḥ rāśikau rāśikāḥ
Vocativerāśika rāśikau rāśikāḥ
Accusativerāśikam rāśikau rāśikān
Instrumentalrāśikena rāśikābhyām rāśikaiḥ rāśikebhiḥ
Dativerāśikāya rāśikābhyām rāśikebhyaḥ
Ablativerāśikāt rāśikābhyām rāśikebhyaḥ
Genitiverāśikasya rāśikayoḥ rāśikānām
Locativerāśike rāśikayoḥ rāśikeṣu

Compound rāśika -

Adverb -rāśikam -rāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria