Declension table of ?rāśīkaraṇa

Deva

NeuterSingularDualPlural
Nominativerāśīkaraṇam rāśīkaraṇe rāśīkaraṇāni
Vocativerāśīkaraṇa rāśīkaraṇe rāśīkaraṇāni
Accusativerāśīkaraṇam rāśīkaraṇe rāśīkaraṇāni
Instrumentalrāśīkaraṇena rāśīkaraṇābhyām rāśīkaraṇaiḥ
Dativerāśīkaraṇāya rāśīkaraṇābhyām rāśīkaraṇebhyaḥ
Ablativerāśīkaraṇāt rāśīkaraṇābhyām rāśīkaraṇebhyaḥ
Genitiverāśīkaraṇasya rāśīkaraṇayoḥ rāśīkaraṇānām
Locativerāśīkaraṇe rāśīkaraṇayoḥ rāśīkaraṇeṣu

Compound rāśīkaraṇa -

Adverb -rāśīkaraṇam -rāśīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria