Declension table of ?rāśīkṛtā

Deva

FeminineSingularDualPlural
Nominativerāśīkṛtā rāśīkṛte rāśīkṛtāḥ
Vocativerāśīkṛte rāśīkṛte rāśīkṛtāḥ
Accusativerāśīkṛtām rāśīkṛte rāśīkṛtāḥ
Instrumentalrāśīkṛtayā rāśīkṛtābhyām rāśīkṛtābhiḥ
Dativerāśīkṛtāyai rāśīkṛtābhyām rāśīkṛtābhyaḥ
Ablativerāśīkṛtāyāḥ rāśīkṛtābhyām rāśīkṛtābhyaḥ
Genitiverāśīkṛtāyāḥ rāśīkṛtayoḥ rāśīkṛtānām
Locativerāśīkṛtāyām rāśīkṛtayoḥ rāśīkṛtāsu

Adverb -rāśīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria