Declension table of ?rāśīkṛta

Deva

NeuterSingularDualPlural
Nominativerāśīkṛtam rāśīkṛte rāśīkṛtāni
Vocativerāśīkṛta rāśīkṛte rāśīkṛtāni
Accusativerāśīkṛtam rāśīkṛte rāśīkṛtāni
Instrumentalrāśīkṛtena rāśīkṛtābhyām rāśīkṛtaiḥ
Dativerāśīkṛtāya rāśīkṛtābhyām rāśīkṛtebhyaḥ
Ablativerāśīkṛtāt rāśīkṛtābhyām rāśīkṛtebhyaḥ
Genitiverāśīkṛtasya rāśīkṛtayoḥ rāśīkṛtānām
Locativerāśīkṛte rāśīkṛtayoḥ rāśīkṛteṣu

Compound rāśīkṛta -

Adverb -rāśīkṛtam -rāśīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria