Declension table of ?rāśīkṛta

Deva

MasculineSingularDualPlural
Nominativerāśīkṛtaḥ rāśīkṛtau rāśīkṛtāḥ
Vocativerāśīkṛta rāśīkṛtau rāśīkṛtāḥ
Accusativerāśīkṛtam rāśīkṛtau rāśīkṛtān
Instrumentalrāśīkṛtena rāśīkṛtābhyām rāśīkṛtaiḥ rāśīkṛtebhiḥ
Dativerāśīkṛtāya rāśīkṛtābhyām rāśīkṛtebhyaḥ
Ablativerāśīkṛtāt rāśīkṛtābhyām rāśīkṛtebhyaḥ
Genitiverāśīkṛtasya rāśīkṛtayoḥ rāśīkṛtānām
Locativerāśīkṛte rāśīkṛtayoḥ rāśīkṛteṣu

Compound rāśīkṛta -

Adverb -rāśīkṛtam -rāśīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria