Declension table of ?rāśībhūtadhanā

Deva

FeminineSingularDualPlural
Nominativerāśībhūtadhanā rāśībhūtadhane rāśībhūtadhanāḥ
Vocativerāśībhūtadhane rāśībhūtadhane rāśībhūtadhanāḥ
Accusativerāśībhūtadhanām rāśībhūtadhane rāśībhūtadhanāḥ
Instrumentalrāśībhūtadhanayā rāśībhūtadhanābhyām rāśībhūtadhanābhiḥ
Dativerāśībhūtadhanāyai rāśībhūtadhanābhyām rāśībhūtadhanābhyaḥ
Ablativerāśībhūtadhanāyāḥ rāśībhūtadhanābhyām rāśībhūtadhanābhyaḥ
Genitiverāśībhūtadhanāyāḥ rāśībhūtadhanayoḥ rāśībhūtadhanānām
Locativerāśībhūtadhanāyām rāśībhūtadhanayoḥ rāśībhūtadhanāsu

Adverb -rāśībhūtadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria