Declension table of ?rāśībhūtadhana

Deva

NeuterSingularDualPlural
Nominativerāśībhūtadhanam rāśībhūtadhane rāśībhūtadhanāni
Vocativerāśībhūtadhana rāśībhūtadhane rāśībhūtadhanāni
Accusativerāśībhūtadhanam rāśībhūtadhane rāśībhūtadhanāni
Instrumentalrāśībhūtadhanena rāśībhūtadhanābhyām rāśībhūtadhanaiḥ
Dativerāśībhūtadhanāya rāśībhūtadhanābhyām rāśībhūtadhanebhyaḥ
Ablativerāśībhūtadhanāt rāśībhūtadhanābhyām rāśībhūtadhanebhyaḥ
Genitiverāśībhūtadhanasya rāśībhūtadhanayoḥ rāśībhūtadhanānām
Locativerāśībhūtadhane rāśībhūtadhanayoḥ rāśībhūtadhaneṣu

Compound rāśībhūtadhana -

Adverb -rāśībhūtadhanam -rāśībhūtadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria