Declension table of ?rāśībhūta

Deva

NeuterSingularDualPlural
Nominativerāśībhūtam rāśībhūte rāśībhūtāni
Vocativerāśībhūta rāśībhūte rāśībhūtāni
Accusativerāśībhūtam rāśībhūte rāśībhūtāni
Instrumentalrāśībhūtena rāśībhūtābhyām rāśībhūtaiḥ
Dativerāśībhūtāya rāśībhūtābhyām rāśībhūtebhyaḥ
Ablativerāśībhūtāt rāśībhūtābhyām rāśībhūtebhyaḥ
Genitiverāśībhūtasya rāśībhūtayoḥ rāśībhūtānām
Locativerāśībhūte rāśībhūtayoḥ rāśībhūteṣu

Compound rāśībhūta -

Adverb -rāśībhūtam -rāśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria