Declension table of rāśigata

Deva

NeuterSingularDualPlural
Nominativerāśigatam rāśigate rāśigatāni
Vocativerāśigata rāśigate rāśigatāni
Accusativerāśigatam rāśigate rāśigatāni
Instrumentalrāśigatena rāśigatābhyām rāśigataiḥ
Dativerāśigatāya rāśigatābhyām rāśigatebhyaḥ
Ablativerāśigatāt rāśigatābhyām rāśigatebhyaḥ
Genitiverāśigatasya rāśigatayoḥ rāśigatānām
Locativerāśigate rāśigatayoḥ rāśigateṣu

Compound rāśigata -

Adverb -rāśigatam -rāśigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria