Declension table of rāśigata

Deva

MasculineSingularDualPlural
Nominativerāśigataḥ rāśigatau rāśigatāḥ
Vocativerāśigata rāśigatau rāśigatāḥ
Accusativerāśigatam rāśigatau rāśigatān
Instrumentalrāśigatena rāśigatābhyām rāśigataiḥ rāśigatebhiḥ
Dativerāśigatāya rāśigatābhyām rāśigatebhyaḥ
Ablativerāśigatāt rāśigatābhyām rāśigatebhyaḥ
Genitiverāśigatasya rāśigatayoḥ rāśigatānām
Locativerāśigate rāśigatayoḥ rāśigateṣu

Compound rāśigata -

Adverb -rāśigatam -rāśigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria