Declension table of ?rāśibhoga

Deva

MasculineSingularDualPlural
Nominativerāśibhogaḥ rāśibhogau rāśibhogāḥ
Vocativerāśibhoga rāśibhogau rāśibhogāḥ
Accusativerāśibhogam rāśibhogau rāśibhogān
Instrumentalrāśibhogena rāśibhogābhyām rāśibhogaiḥ rāśibhogebhiḥ
Dativerāśibhogāya rāśibhogābhyām rāśibhogebhyaḥ
Ablativerāśibhogāt rāśibhogābhyām rāśibhogebhyaḥ
Genitiverāśibhogasya rāśibhogayoḥ rāśibhogānām
Locativerāśibhoge rāśibhogayoḥ rāśibhogeṣu

Compound rāśibhoga -

Adverb -rāśibhogam -rāśibhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria