Declension table of ?rāśibheda

Deva

MasculineSingularDualPlural
Nominativerāśibhedaḥ rāśibhedau rāśibhedāḥ
Vocativerāśibheda rāśibhedau rāśibhedāḥ
Accusativerāśibhedam rāśibhedau rāśibhedān
Instrumentalrāśibhedena rāśibhedābhyām rāśibhedaiḥ rāśibhedebhiḥ
Dativerāśibhedāya rāśibhedābhyām rāśibhedebhyaḥ
Ablativerāśibhedāt rāśibhedābhyām rāśibhedebhyaḥ
Genitiverāśibhedasya rāśibhedayoḥ rāśibhedānām
Locativerāśibhede rāśibhedayoḥ rāśibhedeṣu

Compound rāśibheda -

Adverb -rāśibhedam -rāśibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria