Declension table of ?rāśibhāgānubandha

Deva

MasculineSingularDualPlural
Nominativerāśibhāgānubandhaḥ rāśibhāgānubandhau rāśibhāgānubandhāḥ
Vocativerāśibhāgānubandha rāśibhāgānubandhau rāśibhāgānubandhāḥ
Accusativerāśibhāgānubandham rāśibhāgānubandhau rāśibhāgānubandhān
Instrumentalrāśibhāgānubandhena rāśibhāgānubandhābhyām rāśibhāgānubandhaiḥ rāśibhāgānubandhebhiḥ
Dativerāśibhāgānubandhāya rāśibhāgānubandhābhyām rāśibhāgānubandhebhyaḥ
Ablativerāśibhāgānubandhāt rāśibhāgānubandhābhyām rāśibhāgānubandhebhyaḥ
Genitiverāśibhāgānubandhasya rāśibhāgānubandhayoḥ rāśibhāgānubandhānām
Locativerāśibhāgānubandhe rāśibhāgānubandhayoḥ rāśibhāgānubandheṣu

Compound rāśibhāgānubandha -

Adverb -rāśibhāgānubandham -rāśibhāgānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria