Declension table of rāśi

Deva

MasculineSingularDualPlural
Nominativerāśiḥ rāśī rāśayaḥ
Vocativerāśe rāśī rāśayaḥ
Accusativerāśim rāśī rāśīn
Instrumentalrāśinā rāśibhyām rāśibhiḥ
Dativerāśaye rāśibhyām rāśibhyaḥ
Ablativerāśeḥ rāśibhyām rāśibhyaḥ
Genitiverāśeḥ rāśyoḥ rāśīnām
Locativerāśau rāśyoḥ rāśiṣu

Compound rāśi -

Adverb -rāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria