Declension table of ?rāyovāja

Deva

MasculineSingularDualPlural
Nominativerāyovājaḥ rāyovājau rāyovājāḥ
Vocativerāyovāja rāyovājau rāyovājāḥ
Accusativerāyovājam rāyovājau rāyovājān
Instrumentalrāyovājena rāyovājābhyām rāyovājaiḥ rāyovājebhiḥ
Dativerāyovājāya rāyovājābhyām rāyovājebhyaḥ
Ablativerāyovājāt rāyovājābhyām rāyovājebhyaḥ
Genitiverāyovājasya rāyovājayoḥ rāyovājānām
Locativerāyovāje rāyovājayoḥ rāyovājeṣu

Compound rāyovāja -

Adverb -rāyovājam -rāyovājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria