Declension table of ?rāyavaṅkola

Deva

MasculineSingularDualPlural
Nominativerāyavaṅkolaḥ rāyavaṅkolau rāyavaṅkolāḥ
Vocativerāyavaṅkola rāyavaṅkolau rāyavaṅkolāḥ
Accusativerāyavaṅkolam rāyavaṅkolau rāyavaṅkolān
Instrumentalrāyavaṅkolena rāyavaṅkolābhyām rāyavaṅkolaiḥ rāyavaṅkolebhiḥ
Dativerāyavaṅkolāya rāyavaṅkolābhyām rāyavaṅkolebhyaḥ
Ablativerāyavaṅkolāt rāyavaṅkolābhyām rāyavaṅkolebhyaḥ
Genitiverāyavaṅkolasya rāyavaṅkolayoḥ rāyavaṅkolānām
Locativerāyavaṅkole rāyavaṅkolayoḥ rāyavaṅkoleṣu

Compound rāyavaṅkola -

Adverb -rāyavaṅkolam -rāyavaṅkolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria