Declension table of ?rāyaspoṣaka

Deva

NeuterSingularDualPlural
Nominativerāyaspoṣakam rāyaspoṣake rāyaspoṣakāṇi
Vocativerāyaspoṣaka rāyaspoṣake rāyaspoṣakāṇi
Accusativerāyaspoṣakam rāyaspoṣake rāyaspoṣakāṇi
Instrumentalrāyaspoṣakeṇa rāyaspoṣakābhyām rāyaspoṣakaiḥ
Dativerāyaspoṣakāya rāyaspoṣakābhyām rāyaspoṣakebhyaḥ
Ablativerāyaspoṣakāt rāyaspoṣakābhyām rāyaspoṣakebhyaḥ
Genitiverāyaspoṣakasya rāyaspoṣakayoḥ rāyaspoṣakāṇām
Locativerāyaspoṣake rāyaspoṣakayoḥ rāyaspoṣakeṣu

Compound rāyaspoṣaka -

Adverb -rāyaspoṣakam -rāyaspoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria