Declension table of ?rāyaspoṣaka

Deva

MasculineSingularDualPlural
Nominativerāyaspoṣakaḥ rāyaspoṣakau rāyaspoṣakāḥ
Vocativerāyaspoṣaka rāyaspoṣakau rāyaspoṣakāḥ
Accusativerāyaspoṣakam rāyaspoṣakau rāyaspoṣakān
Instrumentalrāyaspoṣakeṇa rāyaspoṣakābhyām rāyaspoṣakaiḥ rāyaspoṣakebhiḥ
Dativerāyaspoṣakāya rāyaspoṣakābhyām rāyaspoṣakebhyaḥ
Ablativerāyaspoṣakāt rāyaspoṣakābhyām rāyaspoṣakebhyaḥ
Genitiverāyaspoṣakasya rāyaspoṣakayoḥ rāyaspoṣakāṇām
Locativerāyaspoṣake rāyaspoṣakayoḥ rāyaspoṣakeṣu

Compound rāyaspoṣaka -

Adverb -rāyaspoṣakam -rāyaspoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria