Declension table of ?rāyaspoṣadāvan

Deva

MasculineSingularDualPlural
Nominativerāyaspoṣadāvā rāyaspoṣadāvānau rāyaspoṣadāvānaḥ
Vocativerāyaspoṣadāvan rāyaspoṣadāvānau rāyaspoṣadāvānaḥ
Accusativerāyaspoṣadāvānam rāyaspoṣadāvānau rāyaspoṣadāvnaḥ
Instrumentalrāyaspoṣadāvnā rāyaspoṣadāvabhyām rāyaspoṣadāvabhiḥ
Dativerāyaspoṣadāvne rāyaspoṣadāvabhyām rāyaspoṣadāvabhyaḥ
Ablativerāyaspoṣadāvnaḥ rāyaspoṣadāvabhyām rāyaspoṣadāvabhyaḥ
Genitiverāyaspoṣadāvnaḥ rāyaspoṣadāvnoḥ rāyaspoṣadāvnām
Locativerāyaspoṣadāvni rāyaspoṣadāvani rāyaspoṣadāvnoḥ rāyaspoṣadāvasu

Compound rāyaspoṣadāva -

Adverb -rāyaspoṣadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria