Declension table of ?rāyaspoṣadā

Deva

MasculineSingularDualPlural
Nominativerāyaspoṣadāḥ rāyaspoṣadau rāyaspoṣadāḥ
Vocativerāyaspoṣadāḥ rāyaspoṣadau rāyaspoṣadāḥ
Accusativerāyaspoṣadām rāyaspoṣadau rāyaspoṣadāḥ rāyaspoṣadaḥ
Instrumentalrāyaspoṣadā rāyaspoṣadābhyām rāyaspoṣadābhiḥ
Dativerāyaspoṣade rāyaspoṣadābhyām rāyaspoṣadābhyaḥ
Ablativerāyaspoṣadaḥ rāyaspoṣadābhyām rāyaspoṣadābhyaḥ
Genitiverāyaspoṣadaḥ rāyaspoṣadoḥ rāyaspoṣadām rāyaspoṣadanām
Locativerāyaspoṣadi rāyaspoṣadoḥ rāyaspoṣadāsu

Compound rāyaspoṣadā -

Adverb -rāyaspoṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria