Declension table of ?rāyaspoṣā

Deva

FeminineSingularDualPlural
Nominativerāyaspoṣā rāyaspoṣe rāyaspoṣāḥ
Vocativerāyaspoṣe rāyaspoṣe rāyaspoṣāḥ
Accusativerāyaspoṣām rāyaspoṣe rāyaspoṣāḥ
Instrumentalrāyaspoṣayā rāyaspoṣābhyām rāyaspoṣābhiḥ
Dativerāyaspoṣāyai rāyaspoṣābhyām rāyaspoṣābhyaḥ
Ablativerāyaspoṣāyāḥ rāyaspoṣābhyām rāyaspoṣābhyaḥ
Genitiverāyaspoṣāyāḥ rāyaspoṣayoḥ rāyaspoṣāṇām
Locativerāyaspoṣāyām rāyaspoṣayoḥ rāyaspoṣāsu

Adverb -rāyaspoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria