Declension table of rāyaspoṣa

Deva

NeuterSingularDualPlural
Nominativerāyaspoṣam rāyaspoṣe rāyaspoṣāṇi
Vocativerāyaspoṣa rāyaspoṣe rāyaspoṣāṇi
Accusativerāyaspoṣam rāyaspoṣe rāyaspoṣāṇi
Instrumentalrāyaspoṣeṇa rāyaspoṣābhyām rāyaspoṣaiḥ
Dativerāyaspoṣāya rāyaspoṣābhyām rāyaspoṣebhyaḥ
Ablativerāyaspoṣāt rāyaspoṣābhyām rāyaspoṣebhyaḥ
Genitiverāyaspoṣasya rāyaspoṣayoḥ rāyaspoṣāṇām
Locativerāyaspoṣe rāyaspoṣayoḥ rāyaspoṣeṣu

Compound rāyaspoṣa -

Adverb -rāyaspoṣam -rāyaspoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria