Declension table of rāyaspoṣa

Deva

MasculineSingularDualPlural
Nominativerāyaspoṣaḥ rāyaspoṣau rāyaspoṣāḥ
Vocativerāyaspoṣa rāyaspoṣau rāyaspoṣāḥ
Accusativerāyaspoṣam rāyaspoṣau rāyaspoṣān
Instrumentalrāyaspoṣeṇa rāyaspoṣābhyām rāyaspoṣaiḥ rāyaspoṣebhiḥ
Dativerāyaspoṣāya rāyaspoṣābhyām rāyaspoṣebhyaḥ
Ablativerāyaspoṣāt rāyaspoṣābhyām rāyaspoṣebhyaḥ
Genitiverāyaspoṣasya rāyaspoṣayoḥ rāyaspoṣāṇām
Locativerāyaspoṣe rāyaspoṣayoḥ rāyaspoṣeṣu

Compound rāyaspoṣa -

Adverb -rāyaspoṣam -rāyaspoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria