Declension table of ?rāyasiṃhotsava

Deva

MasculineSingularDualPlural
Nominativerāyasiṃhotsavaḥ rāyasiṃhotsavau rāyasiṃhotsavāḥ
Vocativerāyasiṃhotsava rāyasiṃhotsavau rāyasiṃhotsavāḥ
Accusativerāyasiṃhotsavam rāyasiṃhotsavau rāyasiṃhotsavān
Instrumentalrāyasiṃhotsavena rāyasiṃhotsavābhyām rāyasiṃhotsavaiḥ rāyasiṃhotsavebhiḥ
Dativerāyasiṃhotsavāya rāyasiṃhotsavābhyām rāyasiṃhotsavebhyaḥ
Ablativerāyasiṃhotsavāt rāyasiṃhotsavābhyām rāyasiṃhotsavebhyaḥ
Genitiverāyasiṃhotsavasya rāyasiṃhotsavayoḥ rāyasiṃhotsavānām
Locativerāyasiṃhotsave rāyasiṃhotsavayoḥ rāyasiṃhotsaveṣu

Compound rāyasiṃhotsava -

Adverb -rāyasiṃhotsavam -rāyasiṃhotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria