Declension table of ?rāyamukuṭa

Deva

MasculineSingularDualPlural
Nominativerāyamukuṭaḥ rāyamukuṭau rāyamukuṭāḥ
Vocativerāyamukuṭa rāyamukuṭau rāyamukuṭāḥ
Accusativerāyamukuṭam rāyamukuṭau rāyamukuṭān
Instrumentalrāyamukuṭena rāyamukuṭābhyām rāyamukuṭaiḥ rāyamukuṭebhiḥ
Dativerāyamukuṭāya rāyamukuṭābhyām rāyamukuṭebhyaḥ
Ablativerāyamukuṭāt rāyamukuṭābhyām rāyamukuṭebhyaḥ
Genitiverāyamukuṭasya rāyamukuṭayoḥ rāyamukuṭānām
Locativerāyamukuṭe rāyamukuṭayoḥ rāyamukuṭeṣu

Compound rāyamukuṭa -

Adverb -rāyamukuṭam -rāyamukuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria