Declension table of ?rāyamadanapāla

Deva

MasculineSingularDualPlural
Nominativerāyamadanapālaḥ rāyamadanapālau rāyamadanapālāḥ
Vocativerāyamadanapāla rāyamadanapālau rāyamadanapālāḥ
Accusativerāyamadanapālam rāyamadanapālau rāyamadanapālān
Instrumentalrāyamadanapālena rāyamadanapālābhyām rāyamadanapālaiḥ rāyamadanapālebhiḥ
Dativerāyamadanapālāya rāyamadanapālābhyām rāyamadanapālebhyaḥ
Ablativerāyamadanapālāt rāyamadanapālābhyām rāyamadanapālebhyaḥ
Genitiverāyamadanapālasya rāyamadanapālayoḥ rāyamadanapālānām
Locativerāyamadanapāle rāyamadanapālayoḥ rāyamadanapāleṣu

Compound rāyamadanapāla -

Adverb -rāyamadanapālam -rāyamadanapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria