Declension table of ?rāvita

Deva

MasculineSingularDualPlural
Nominativerāvitaḥ rāvitau rāvitāḥ
Vocativerāvita rāvitau rāvitāḥ
Accusativerāvitam rāvitau rāvitān
Instrumentalrāvitena rāvitābhyām rāvitaiḥ rāvitebhiḥ
Dativerāvitāya rāvitābhyām rāvitebhyaḥ
Ablativerāvitāt rāvitābhyām rāvitebhyaḥ
Genitiverāvitasya rāvitayoḥ rāvitānām
Locativerāvite rāvitayoḥ rāviteṣu

Compound rāvita -

Adverb -rāvitam -rāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria