Declension table of ?rāviniṇī

Deva

FeminineSingularDualPlural
Nominativerāviniṇī rāviniṇyau rāviniṇyaḥ
Vocativerāviniṇi rāviniṇyau rāviniṇyaḥ
Accusativerāviniṇīm rāviniṇyau rāviniṇīḥ
Instrumentalrāviniṇyā rāviniṇībhyām rāviniṇībhiḥ
Dativerāviniṇyai rāviniṇībhyām rāviniṇībhyaḥ
Ablativerāviniṇyāḥ rāviniṇībhyām rāviniṇībhyaḥ
Genitiverāviniṇyāḥ rāviniṇyoḥ rāviniṇīnām
Locativerāviniṇyām rāviniṇyoḥ rāviniṇīṣu

Compound rāviniṇi - rāviniṇī -

Adverb -rāviniṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria