Declension table of ?rāvaṇasūdana

Deva

MasculineSingularDualPlural
Nominativerāvaṇasūdanaḥ rāvaṇasūdanau rāvaṇasūdanāḥ
Vocativerāvaṇasūdana rāvaṇasūdanau rāvaṇasūdanāḥ
Accusativerāvaṇasūdanam rāvaṇasūdanau rāvaṇasūdanān
Instrumentalrāvaṇasūdanena rāvaṇasūdanābhyām rāvaṇasūdanaiḥ rāvaṇasūdanebhiḥ
Dativerāvaṇasūdanāya rāvaṇasūdanābhyām rāvaṇasūdanebhyaḥ
Ablativerāvaṇasūdanāt rāvaṇasūdanābhyām rāvaṇasūdanebhyaḥ
Genitiverāvaṇasūdanasya rāvaṇasūdanayoḥ rāvaṇasūdanānām
Locativerāvaṇasūdane rāvaṇasūdanayoḥ rāvaṇasūdaneṣu

Compound rāvaṇasūdana -

Adverb -rāvaṇasūdanam -rāvaṇasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria