Declension table of ?rāvaṇagaṅgā

Deva

FeminineSingularDualPlural
Nominativerāvaṇagaṅgā rāvaṇagaṅge rāvaṇagaṅgāḥ
Vocativerāvaṇagaṅge rāvaṇagaṅge rāvaṇagaṅgāḥ
Accusativerāvaṇagaṅgām rāvaṇagaṅge rāvaṇagaṅgāḥ
Instrumentalrāvaṇagaṅgayā rāvaṇagaṅgābhyām rāvaṇagaṅgābhiḥ
Dativerāvaṇagaṅgāyai rāvaṇagaṅgābhyām rāvaṇagaṅgābhyaḥ
Ablativerāvaṇagaṅgāyāḥ rāvaṇagaṅgābhyām rāvaṇagaṅgābhyaḥ
Genitiverāvaṇagaṅgāyāḥ rāvaṇagaṅgayoḥ rāvaṇagaṅgānām
Locativerāvaṇagaṅgāyām rāvaṇagaṅgayoḥ rāvaṇagaṅgāsu

Adverb -rāvaṇagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria