Declension table of ?rāvaṇārjunīya

Deva

NeuterSingularDualPlural
Nominativerāvaṇārjunīyam rāvaṇārjunīye rāvaṇārjunīyāni
Vocativerāvaṇārjunīya rāvaṇārjunīye rāvaṇārjunīyāni
Accusativerāvaṇārjunīyam rāvaṇārjunīye rāvaṇārjunīyāni
Instrumentalrāvaṇārjunīyena rāvaṇārjunīyābhyām rāvaṇārjunīyaiḥ
Dativerāvaṇārjunīyāya rāvaṇārjunīyābhyām rāvaṇārjunīyebhyaḥ
Ablativerāvaṇārjunīyāt rāvaṇārjunīyābhyām rāvaṇārjunīyebhyaḥ
Genitiverāvaṇārjunīyasya rāvaṇārjunīyayoḥ rāvaṇārjunīyānām
Locativerāvaṇārjunīye rāvaṇārjunīyayoḥ rāvaṇārjunīyeṣu

Compound rāvaṇārjunīya -

Adverb -rāvaṇārjunīyam -rāvaṇārjunīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria