Declension table of ?rātryandhatā

Deva

FeminineSingularDualPlural
Nominativerātryandhatā rātryandhate rātryandhatāḥ
Vocativerātryandhate rātryandhate rātryandhatāḥ
Accusativerātryandhatām rātryandhate rātryandhatāḥ
Instrumentalrātryandhatayā rātryandhatābhyām rātryandhatābhiḥ
Dativerātryandhatāyai rātryandhatābhyām rātryandhatābhyaḥ
Ablativerātryandhatāyāḥ rātryandhatābhyām rātryandhatābhyaḥ
Genitiverātryandhatāyāḥ rātryandhatayoḥ rātryandhatānām
Locativerātryandhatāyām rātryandhatayoḥ rātryandhatāsu

Adverb -rātryandhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria