Declension table of ?rātryāgama

Deva

MasculineSingularDualPlural
Nominativerātryāgamaḥ rātryāgamau rātryāgamāḥ
Vocativerātryāgama rātryāgamau rātryāgamāḥ
Accusativerātryāgamam rātryāgamau rātryāgamān
Instrumentalrātryāgameṇa rātryāgamābhyām rātryāgamaiḥ rātryāgamebhiḥ
Dativerātryāgamāya rātryāgamābhyām rātryāgamebhyaḥ
Ablativerātryāgamāt rātryāgamābhyām rātryāgamebhyaḥ
Genitiverātryāgamasya rātryāgamayoḥ rātryāgamāṇām
Locativerātryāgame rātryāgamayoḥ rātryāgameṣu

Compound rātryāgama -

Adverb -rātryāgamam -rātryāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria