Declension table of ?rātryaṭa

Deva

MasculineSingularDualPlural
Nominativerātryaṭaḥ rātryaṭau rātryaṭāḥ
Vocativerātryaṭa rātryaṭau rātryaṭāḥ
Accusativerātryaṭam rātryaṭau rātryaṭān
Instrumentalrātryaṭena rātryaṭābhyām rātryaṭaiḥ rātryaṭebhiḥ
Dativerātryaṭāya rātryaṭābhyām rātryaṭebhyaḥ
Ablativerātryaṭāt rātryaṭābhyām rātryaṭebhyaḥ
Genitiverātryaṭasya rātryaṭayoḥ rātryaṭānām
Locativerātryaṭe rātryaṭayoḥ rātryaṭeṣu

Compound rātryaṭa -

Adverb -rātryaṭam -rātryaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria