Declension table of ?rātriśeṣa

Deva

MasculineSingularDualPlural
Nominativerātriśeṣaḥ rātriśeṣau rātriśeṣāḥ
Vocativerātriśeṣa rātriśeṣau rātriśeṣāḥ
Accusativerātriśeṣam rātriśeṣau rātriśeṣān
Instrumentalrātriśeṣeṇa rātriśeṣābhyām rātriśeṣaiḥ rātriśeṣebhiḥ
Dativerātriśeṣāya rātriśeṣābhyām rātriśeṣebhyaḥ
Ablativerātriśeṣāt rātriśeṣābhyām rātriśeṣebhyaḥ
Genitiverātriśeṣasya rātriśeṣayoḥ rātriśeṣāṇām
Locativerātriśeṣe rātriśeṣayoḥ rātriśeṣeṣu

Compound rātriśeṣa -

Adverb -rātriśeṣam -rātriśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria