Declension table of ?rātriśṛta

Deva

NeuterSingularDualPlural
Nominativerātriśṛtam rātriśṛte rātriśṛtāni
Vocativerātriśṛta rātriśṛte rātriśṛtāni
Accusativerātriśṛtam rātriśṛte rātriśṛtāni
Instrumentalrātriśṛtena rātriśṛtābhyām rātriśṛtaiḥ
Dativerātriśṛtāya rātriśṛtābhyām rātriśṛtebhyaḥ
Ablativerātriśṛtāt rātriśṛtābhyām rātriśṛtebhyaḥ
Genitiverātriśṛtasya rātriśṛtayoḥ rātriśṛtānām
Locativerātriśṛte rātriśṛtayoḥ rātriśṛteṣu

Compound rātriśṛta -

Adverb -rātriśṛtam -rātriśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria