Declension table of ?rātriyoga

Deva

MasculineSingularDualPlural
Nominativerātriyogaḥ rātriyogau rātriyogāḥ
Vocativerātriyoga rātriyogau rātriyogāḥ
Accusativerātriyogam rātriyogau rātriyogān
Instrumentalrātriyogeṇa rātriyogābhyām rātriyogaiḥ rātriyogebhiḥ
Dativerātriyogāya rātriyogābhyām rātriyogebhyaḥ
Ablativerātriyogāt rātriyogābhyām rātriyogebhyaḥ
Genitiverātriyogasya rātriyogayoḥ rātriyogāṇām
Locativerātriyoge rātriyogayoḥ rātriyogeṣu

Compound rātriyoga -

Adverb -rātriyogam -rātriyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria