Declension table of ?rātriviśleṣagāmin

Deva

MasculineSingularDualPlural
Nominativerātriviśleṣagāmī rātriviśleṣagāmiṇau rātriviśleṣagāmiṇaḥ
Vocativerātriviśleṣagāmin rātriviśleṣagāmiṇau rātriviśleṣagāmiṇaḥ
Accusativerātriviśleṣagāmiṇam rātriviśleṣagāmiṇau rātriviśleṣagāmiṇaḥ
Instrumentalrātriviśleṣagāmiṇā rātriviśleṣagāmibhyām rātriviśleṣagāmibhiḥ
Dativerātriviśleṣagāmiṇe rātriviśleṣagāmibhyām rātriviśleṣagāmibhyaḥ
Ablativerātriviśleṣagāmiṇaḥ rātriviśleṣagāmibhyām rātriviśleṣagāmibhyaḥ
Genitiverātriviśleṣagāmiṇaḥ rātriviśleṣagāmiṇoḥ rātriviśleṣagāmiṇām
Locativerātriviśleṣagāmiṇi rātriviśleṣagāmiṇoḥ rātriviśleṣagāmiṣu

Compound rātriviśleṣagāmi -

Adverb -rātriviśleṣagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria