Declension table of ?rātrivihārin

Deva

MasculineSingularDualPlural
Nominativerātrivihārī rātrivihāriṇau rātrivihāriṇaḥ
Vocativerātrivihārin rātrivihāriṇau rātrivihāriṇaḥ
Accusativerātrivihāriṇam rātrivihāriṇau rātrivihāriṇaḥ
Instrumentalrātrivihāriṇā rātrivihāribhyām rātrivihāribhiḥ
Dativerātrivihāriṇe rātrivihāribhyām rātrivihāribhyaḥ
Ablativerātrivihāriṇaḥ rātrivihāribhyām rātrivihāribhyaḥ
Genitiverātrivihāriṇaḥ rātrivihāriṇoḥ rātrivihāriṇām
Locativerātrivihāriṇi rātrivihāriṇoḥ rātrivihāriṣu

Compound rātrivihāri -

Adverb -rātrivihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria