Declension table of ?rātrivedin

Deva

MasculineSingularDualPlural
Nominativerātrivedī rātrivedinau rātrivedinaḥ
Vocativerātrivedin rātrivedinau rātrivedinaḥ
Accusativerātrivedinam rātrivedinau rātrivedinaḥ
Instrumentalrātrivedinā rātrivedibhyām rātrivedibhiḥ
Dativerātrivedine rātrivedibhyām rātrivedibhyaḥ
Ablativerātrivedinaḥ rātrivedibhyām rātrivedibhyaḥ
Genitiverātrivedinaḥ rātrivedinoḥ rātrivedinām
Locativerātrivedini rātrivedinoḥ rātrivediṣu

Compound rātrivedi -

Adverb -rātrivedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria