Declension table of ?rātriveda

Deva

MasculineSingularDualPlural
Nominativerātrivedaḥ rātrivedau rātrivedāḥ
Vocativerātriveda rātrivedau rātrivedāḥ
Accusativerātrivedam rātrivedau rātrivedān
Instrumentalrātrivedena rātrivedābhyām rātrivedaiḥ rātrivedebhiḥ
Dativerātrivedāya rātrivedābhyām rātrivedebhyaḥ
Ablativerātrivedāt rātrivedābhyām rātrivedebhyaḥ
Genitiverātrivedasya rātrivedayoḥ rātrivedānām
Locativerātrivede rātrivedayoḥ rātrivedeṣu

Compound rātriveda -

Adverb -rātrivedam -rātrivedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria