Declension table of ?rātritithi

Deva

FeminineSingularDualPlural
Nominativerātritithiḥ rātritithī rātritithayaḥ
Vocativerātritithe rātritithī rātritithayaḥ
Accusativerātritithim rātritithī rātritithīḥ
Instrumentalrātritithyā rātritithibhyām rātritithibhiḥ
Dativerātritithyai rātritithaye rātritithibhyām rātritithibhyaḥ
Ablativerātritithyāḥ rātrititheḥ rātritithibhyām rātritithibhyaḥ
Genitiverātritithyāḥ rātrititheḥ rātritithyoḥ rātritithīnām
Locativerātritithyām rātritithau rātritithyoḥ rātritithiṣu

Compound rātritithi -

Adverb -rātritithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria