Declension table of ?rātrisūkta

Deva

NeuterSingularDualPlural
Nominativerātrisūktam rātrisūkte rātrisūktāni
Vocativerātrisūkta rātrisūkte rātrisūktāni
Accusativerātrisūktam rātrisūkte rātrisūktāni
Instrumentalrātrisūktena rātrisūktābhyām rātrisūktaiḥ
Dativerātrisūktāya rātrisūktābhyām rātrisūktebhyaḥ
Ablativerātrisūktāt rātrisūktābhyām rātrisūktebhyaḥ
Genitiverātrisūktasya rātrisūktayoḥ rātrisūktānām
Locativerātrisūkte rātrisūktayoḥ rātrisūkteṣu

Compound rātrisūkta -

Adverb -rātrisūktam -rātrisūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria