Declension table of ?rātrirakṣaka

Deva

MasculineSingularDualPlural
Nominativerātrirakṣakaḥ rātrirakṣakau rātrirakṣakāḥ
Vocativerātrirakṣaka rātrirakṣakau rātrirakṣakāḥ
Accusativerātrirakṣakam rātrirakṣakau rātrirakṣakān
Instrumentalrātrirakṣakeṇa rātrirakṣakābhyām rātrirakṣakaiḥ rātrirakṣakebhiḥ
Dativerātrirakṣakāya rātrirakṣakābhyām rātrirakṣakebhyaḥ
Ablativerātrirakṣakāt rātrirakṣakābhyām rātrirakṣakebhyaḥ
Genitiverātrirakṣakasya rātrirakṣakayoḥ rātrirakṣakāṇām
Locativerātrirakṣake rātrirakṣakayoḥ rātrirakṣakeṣu

Compound rātrirakṣaka -

Adverb -rātrirakṣakam -rātrirakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria