Declension table of ?rātrirāga

Deva

MasculineSingularDualPlural
Nominativerātrirāgaḥ rātrirāgau rātrirāgāḥ
Vocativerātrirāga rātrirāgau rātrirāgāḥ
Accusativerātrirāgam rātrirāgau rātrirāgān
Instrumentalrātrirāgeṇa rātrirāgābhyām rātrirāgaiḥ rātrirāgebhiḥ
Dativerātrirāgāya rātrirāgābhyām rātrirāgebhyaḥ
Ablativerātrirāgāt rātrirāgābhyām rātrirāgebhyaḥ
Genitiverātrirāgasya rātrirāgayoḥ rātrirāgāṇām
Locativerātrirāge rātrirāgayoḥ rātrirāgeṣu

Compound rātrirāga -

Adverb -rātrirāgam -rātrirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria