Declension table of ?rātripuṣpa

Deva

NeuterSingularDualPlural
Nominativerātripuṣpam rātripuṣpe rātripuṣpāṇi
Vocativerātripuṣpa rātripuṣpe rātripuṣpāṇi
Accusativerātripuṣpam rātripuṣpe rātripuṣpāṇi
Instrumentalrātripuṣpeṇa rātripuṣpābhyām rātripuṣpaiḥ
Dativerātripuṣpāya rātripuṣpābhyām rātripuṣpebhyaḥ
Ablativerātripuṣpāt rātripuṣpābhyām rātripuṣpebhyaḥ
Genitiverātripuṣpasya rātripuṣpayoḥ rātripuṣpāṇām
Locativerātripuṣpe rātripuṣpayoḥ rātripuṣpeṣu

Compound rātripuṣpa -

Adverb -rātripuṣpam -rātripuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria