Declension table of ?rātriparyuṣitā

Deva

FeminineSingularDualPlural
Nominativerātriparyuṣitā rātriparyuṣite rātriparyuṣitāḥ
Vocativerātriparyuṣite rātriparyuṣite rātriparyuṣitāḥ
Accusativerātriparyuṣitām rātriparyuṣite rātriparyuṣitāḥ
Instrumentalrātriparyuṣitayā rātriparyuṣitābhyām rātriparyuṣitābhiḥ
Dativerātriparyuṣitāyai rātriparyuṣitābhyām rātriparyuṣitābhyaḥ
Ablativerātriparyuṣitāyāḥ rātriparyuṣitābhyām rātriparyuṣitābhyaḥ
Genitiverātriparyuṣitāyāḥ rātriparyuṣitayoḥ rātriparyuṣitānām
Locativerātriparyuṣitāyām rātriparyuṣitayoḥ rātriparyuṣitāsu

Adverb -rātriparyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria