Declension table of ?rātrinātha

Deva

MasculineSingularDualPlural
Nominativerātrināthaḥ rātrināthau rātrināthāḥ
Vocativerātrinātha rātrināthau rātrināthāḥ
Accusativerātrinātham rātrināthau rātrināthān
Instrumentalrātrināthena rātrināthābhyām rātrināthaiḥ rātrināthebhiḥ
Dativerātrināthāya rātrināthābhyām rātrināthebhyaḥ
Ablativerātrināthāt rātrināthābhyām rātrināthebhyaḥ
Genitiverātrināthasya rātrināthayoḥ rātrināthānām
Locativerātrināthe rātrināthayoḥ rātrinātheṣu

Compound rātrinātha -

Adverb -rātrinātham -rātrināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria